वांछित मन्त्र चुनें

वृ॒ष्टिं दि॒वः परि॑ स्रव द्यु॒म्नं पृ॑थि॒व्या अधि॑ । सहो॑ नः सोम पृ॒त्सु धा॑: ॥

अंग्रेज़ी लिप्यंतरण

vṛṣṭiṁ divaḥ pari srava dyumnam pṛthivyā adhi | saho naḥ soma pṛtsu dhāḥ ||

पद पाठ

वृ॒ष्टिम् । दि॒वः । परि॑ । स्र॒व॒ । द्यु॒म्नम् । पृ॒थि॒व्याः । अधि॑ । सहः॑ । नः॒ । सो॒म॒ । पृ॒त्ऽसु । धाः॒ ॥ ९.८.८

ऋग्वेद » मण्डल:9» सूक्त:8» मन्त्र:8 | अष्टक:6» अध्याय:7» वर्ग:31» मन्त्र:3 | मण्डल:9» अनुवाक:1» मन्त्र:8


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (दिवः) द्युलोक से (वृष्टिम्, परिस्रव) वृष्टि द्वारा (द्युम्नम्) अन्नादि एश्वर्यों को दीजिये और (पृथिव्याः अधि) सर्वत्र पृथिवी में (नः) हमको (सहः) बल देकर (पृत्सु धाः) युद्धों में विजयी करिये ॥८॥
भावार्थभाषाः - जो लोग परमात्मविश्वासी होते हैं, परमात्मा उनको युद्धों में विजयी और धनादि ऐश्वर्यों से नानाविधैश्वर्यसम्पन्न करता है ॥८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (सोम) हे परमात्मन् ! (दिवः) द्युलोकात् (वृष्टिम्, परिस्रव) वृष्टिं परिक्षर तथा च (द्युम्नम्) अन्नाद्यैश्वर्य्यं सम्पादय तथा च (पृथिव्याः अधि) सर्वत्र पृथिवीमध्ये (नः) अस्मभ्यम् (सहः) बलं दत्त्वा (पृत्सु, धाः) युद्धेषु जापय ॥८॥